Declension table of ?itikaraṇīya

Deva

NeuterSingularDualPlural
Nominativeitikaraṇīyam itikaraṇīye itikaraṇīyāni
Vocativeitikaraṇīya itikaraṇīye itikaraṇīyāni
Accusativeitikaraṇīyam itikaraṇīye itikaraṇīyāni
Instrumentalitikaraṇīyena itikaraṇīyābhyām itikaraṇīyaiḥ
Dativeitikaraṇīyāya itikaraṇīyābhyām itikaraṇīyebhyaḥ
Ablativeitikaraṇīyāt itikaraṇīyābhyām itikaraṇīyebhyaḥ
Genitiveitikaraṇīyasya itikaraṇīyayoḥ itikaraṇīyānām
Locativeitikaraṇīye itikaraṇīyayoḥ itikaraṇīyeṣu

Compound itikaraṇīya -

Adverb -itikaraṇīyam -itikaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria