Declension table of ?itīka

Deva

MasculineSingularDualPlural
Nominativeitīkaḥ itīkau itīkāḥ
Vocativeitīka itīkau itīkāḥ
Accusativeitīkam itīkau itīkān
Instrumentalitīkena itīkābhyām itīkaiḥ itīkebhiḥ
Dativeitīkāya itīkābhyām itīkebhyaḥ
Ablativeitīkāt itīkābhyām itīkebhyaḥ
Genitiveitīkasya itīkayoḥ itīkānām
Locativeitīke itīkayoḥ itīkeṣu

Compound itīka -

Adverb -itīkam -itīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria