Declension table of ?itihāsasamuccaya

Deva

MasculineSingularDualPlural
Nominativeitihāsasamuccayaḥ itihāsasamuccayau itihāsasamuccayāḥ
Vocativeitihāsasamuccaya itihāsasamuccayau itihāsasamuccayāḥ
Accusativeitihāsasamuccayam itihāsasamuccayau itihāsasamuccayān
Instrumentalitihāsasamuccayena itihāsasamuccayābhyām itihāsasamuccayaiḥ itihāsasamuccayebhiḥ
Dativeitihāsasamuccayāya itihāsasamuccayābhyām itihāsasamuccayebhyaḥ
Ablativeitihāsasamuccayāt itihāsasamuccayābhyām itihāsasamuccayebhyaḥ
Genitiveitihāsasamuccayasya itihāsasamuccayayoḥ itihāsasamuccayānām
Locativeitihāsasamuccaye itihāsasamuccayayoḥ itihāsasamuccayeṣu

Compound itihāsasamuccaya -

Adverb -itihāsasamuccayam -itihāsasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria