Declension table of ?itānta

Deva

NeuterSingularDualPlural
Nominativeitāntam itānte itāntāni
Vocativeitānta itānte itāntāni
Accusativeitāntam itānte itāntāni
Instrumentalitāntena itāntābhyām itāntaiḥ
Dativeitāntāya itāntābhyām itāntebhyaḥ
Ablativeitāntāt itāntābhyām itāntebhyaḥ
Genitiveitāntasya itāntayoḥ itāntānām
Locativeitānte itāntayoḥ itānteṣu

Compound itānta -

Adverb -itāntam -itāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria