Declension table of ?irikāvana

Deva

NeuterSingularDualPlural
Nominativeirikāvanam irikāvane irikāvanāni
Vocativeirikāvana irikāvane irikāvanāni
Accusativeirikāvanam irikāvane irikāvanāni
Instrumentalirikāvanena irikāvanābhyām irikāvanaiḥ
Dativeirikāvanāya irikāvanābhyām irikāvanebhyaḥ
Ablativeirikāvanāt irikāvanābhyām irikāvanebhyaḥ
Genitiveirikāvanasya irikāvanayoḥ irikāvanānām
Locativeirikāvane irikāvanayoḥ irikāvaneṣu

Compound irikāvana -

Adverb -irikāvanam -irikāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria