Declension table of ?irajyu

Deva

NeuterSingularDualPlural
Nominativeirajyu irajyunī irajyūni
Vocativeirajyu irajyunī irajyūni
Accusativeirajyu irajyunī irajyūni
Instrumentalirajyunā irajyubhyām irajyubhiḥ
Dativeirajyune irajyubhyām irajyubhyaḥ
Ablativeirajyunaḥ irajyubhyām irajyubhyaḥ
Genitiveirajyunaḥ irajyunoḥ irajyūnām
Locativeirajyuni irajyunoḥ irajyuṣu

Compound irajyu -

Adverb -irajyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria