Declension table of ?indumaṇi

Deva

MasculineSingularDualPlural
Nominativeindumaṇiḥ indumaṇī indumaṇayaḥ
Vocativeindumaṇe indumaṇī indumaṇayaḥ
Accusativeindumaṇim indumaṇī indumaṇīn
Instrumentalindumaṇinā indumaṇibhyām indumaṇibhiḥ
Dativeindumaṇaye indumaṇibhyām indumaṇibhyaḥ
Ablativeindumaṇeḥ indumaṇibhyām indumaṇibhyaḥ
Genitiveindumaṇeḥ indumaṇyoḥ indumaṇīnām
Locativeindumaṇau indumaṇyoḥ indumaṇiṣu

Compound indumaṇi -

Adverb -indumaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria