Declension table of ?indukalāvataṃsa

Deva

MasculineSingularDualPlural
Nominativeindukalāvataṃsaḥ indukalāvataṃsau indukalāvataṃsāḥ
Vocativeindukalāvataṃsa indukalāvataṃsau indukalāvataṃsāḥ
Accusativeindukalāvataṃsam indukalāvataṃsau indukalāvataṃsān
Instrumentalindukalāvataṃsena indukalāvataṃsābhyām indukalāvataṃsaiḥ indukalāvataṃsebhiḥ
Dativeindukalāvataṃsāya indukalāvataṃsābhyām indukalāvataṃsebhyaḥ
Ablativeindukalāvataṃsāt indukalāvataṃsābhyām indukalāvataṃsebhyaḥ
Genitiveindukalāvataṃsasya indukalāvataṃsayoḥ indukalāvataṃsānām
Locativeindukalāvataṃse indukalāvataṃsayoḥ indukalāvataṃseṣu

Compound indukalāvataṃsa -

Adverb -indukalāvataṃsam -indukalāvataṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria