Declension table of ?indriyavipratipatti

Deva

FeminineSingularDualPlural
Nominativeindriyavipratipattiḥ indriyavipratipattī indriyavipratipattayaḥ
Vocativeindriyavipratipatte indriyavipratipattī indriyavipratipattayaḥ
Accusativeindriyavipratipattim indriyavipratipattī indriyavipratipattīḥ
Instrumentalindriyavipratipattyā indriyavipratipattibhyām indriyavipratipattibhiḥ
Dativeindriyavipratipattyai indriyavipratipattaye indriyavipratipattibhyām indriyavipratipattibhyaḥ
Ablativeindriyavipratipattyāḥ indriyavipratipatteḥ indriyavipratipattibhyām indriyavipratipattibhyaḥ
Genitiveindriyavipratipattyāḥ indriyavipratipatteḥ indriyavipratipattyoḥ indriyavipratipattīnām
Locativeindriyavipratipattyām indriyavipratipattau indriyavipratipattyoḥ indriyavipratipattiṣu

Compound indriyavipratipatti -

Adverb -indriyavipratipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria