Declension table of ?indriyakṛta

Deva

NeuterSingularDualPlural
Nominativeindriyakṛtam indriyakṛte indriyakṛtāni
Vocativeindriyakṛta indriyakṛte indriyakṛtāni
Accusativeindriyakṛtam indriyakṛte indriyakṛtāni
Instrumentalindriyakṛtena indriyakṛtābhyām indriyakṛtaiḥ
Dativeindriyakṛtāya indriyakṛtābhyām indriyakṛtebhyaḥ
Ablativeindriyakṛtāt indriyakṛtābhyām indriyakṛtebhyaḥ
Genitiveindriyakṛtasya indriyakṛtayoḥ indriyakṛtānām
Locativeindriyakṛte indriyakṛtayoḥ indriyakṛteṣu

Compound indriyakṛta -

Adverb -indriyakṛtam -indriyakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria