Declension table of ?indriyāvin

Deva

NeuterSingularDualPlural
Nominativeindriyāvi indriyāviṇī indriyāvīṇi
Vocativeindriyāvin indriyāvi indriyāviṇī indriyāvīṇi
Accusativeindriyāvi indriyāviṇī indriyāvīṇi
Instrumentalindriyāviṇā indriyāvibhyām indriyāvibhiḥ
Dativeindriyāviṇe indriyāvibhyām indriyāvibhyaḥ
Ablativeindriyāviṇaḥ indriyāvibhyām indriyāvibhyaḥ
Genitiveindriyāviṇaḥ indriyāviṇoḥ indriyāviṇām
Locativeindriyāviṇi indriyāviṇoḥ indriyāviṣu

Compound indriyāvi -

Adverb -indriyāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria