Declension table of ?indreśvara

Deva

MasculineSingularDualPlural
Nominativeindreśvaraḥ indreśvarau indreśvarāḥ
Vocativeindreśvara indreśvarau indreśvarāḥ
Accusativeindreśvaram indreśvarau indreśvarān
Instrumentalindreśvareṇa indreśvarābhyām indreśvaraiḥ indreśvarebhiḥ
Dativeindreśvarāya indreśvarābhyām indreśvarebhyaḥ
Ablativeindreśvarāt indreśvarābhyām indreśvarebhyaḥ
Genitiveindreśvarasya indreśvarayoḥ indreśvarāṇām
Locativeindreśvare indreśvarayoḥ indreśvareṣu

Compound indreśvara -

Adverb -indreśvaram -indreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria