Declension table of ?indraśarman

Deva

MasculineSingularDualPlural
Nominativeindraśarmā indraśarmāṇau indraśarmāṇaḥ
Vocativeindraśarman indraśarmāṇau indraśarmāṇaḥ
Accusativeindraśarmāṇam indraśarmāṇau indraśarmaṇaḥ
Instrumentalindraśarmaṇā indraśarmabhyām indraśarmabhiḥ
Dativeindraśarmaṇe indraśarmabhyām indraśarmabhyaḥ
Ablativeindraśarmaṇaḥ indraśarmabhyām indraśarmabhyaḥ
Genitiveindraśarmaṇaḥ indraśarmaṇoḥ indraśarmaṇām
Locativeindraśarmaṇi indraśarmaṇoḥ indraśarmasu

Compound indraśarma -

Adverb -indraśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria