Declension table of ?indraśaila

Deva

MasculineSingularDualPlural
Nominativeindraśailaḥ indraśailau indraśailāḥ
Vocativeindraśaila indraśailau indraśailāḥ
Accusativeindraśailam indraśailau indraśailān
Instrumentalindraśailena indraśailābhyām indraśailaiḥ indraśailebhiḥ
Dativeindraśailāya indraśailābhyām indraśailebhyaḥ
Ablativeindraśailāt indraśailābhyām indraśailebhyaḥ
Genitiveindraśailasya indraśailayoḥ indraśailānām
Locativeindraśaile indraśailayoḥ indraśaileṣu

Compound indraśaila -

Adverb -indraśailam -indraśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria