Declension table of ?indravrata

Deva

NeuterSingularDualPlural
Nominativeindravratam indravrate indravratāni
Vocativeindravrata indravrate indravratāni
Accusativeindravratam indravrate indravratāni
Instrumentalindravratena indravratābhyām indravrataiḥ
Dativeindravratāya indravratābhyām indravratebhyaḥ
Ablativeindravratāt indravratābhyām indravratebhyaḥ
Genitiveindravratasya indravratayoḥ indravratānām
Locativeindravrate indravratayoḥ indravrateṣu

Compound indravrata -

Adverb -indravratam -indravratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria