Declension table of ?indravṛddhā

Deva

FeminineSingularDualPlural
Nominativeindravṛddhā indravṛddhe indravṛddhāḥ
Vocativeindravṛddhe indravṛddhe indravṛddhāḥ
Accusativeindravṛddhām indravṛddhe indravṛddhāḥ
Instrumentalindravṛddhayā indravṛddhābhyām indravṛddhābhiḥ
Dativeindravṛddhāyai indravṛddhābhyām indravṛddhābhyaḥ
Ablativeindravṛddhāyāḥ indravṛddhābhyām indravṛddhābhyaḥ
Genitiveindravṛddhāyāḥ indravṛddhayoḥ indravṛddhānām
Locativeindravṛddhāyām indravṛddhayoḥ indravṛddhāsu

Adverb -indravṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria