Declension table of ?indratanū

Deva

FeminineSingularDualPlural
Nominativeindratanūḥ indratanvau indratanvaḥ
Vocativeindratanu indratanvau indratanvaḥ
Accusativeindratanūm indratanvau indratanūḥ
Instrumentalindratanvā indratanūbhyām indratanūbhiḥ
Dativeindratanvai indratanūbhyām indratanūbhyaḥ
Ablativeindratanvāḥ indratanūbhyām indratanūbhyaḥ
Genitiveindratanvāḥ indratanvoḥ indratanūnām
Locativeindratanvām indratanvoḥ indratanūṣu

Compound indratanu - indratanū -

Adverb -indratanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria