Declension table of ?indratama

Deva

NeuterSingularDualPlural
Nominativeindratamam indratame indratamāni
Vocativeindratama indratame indratamāni
Accusativeindratamam indratame indratamāni
Instrumentalindratamena indratamābhyām indratamaiḥ
Dativeindratamāya indratamābhyām indratamebhyaḥ
Ablativeindratamāt indratamābhyām indratamebhyaḥ
Genitiveindratamasya indratamayoḥ indratamānām
Locativeindratame indratamayoḥ indratameṣu

Compound indratama -

Adverb -indratamam -indratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria