Declension table of ?indrasthāna

Deva

NeuterSingularDualPlural
Nominativeindrasthānam indrasthāne indrasthānāni
Vocativeindrasthāna indrasthāne indrasthānāni
Accusativeindrasthānam indrasthāne indrasthānāni
Instrumentalindrasthānena indrasthānābhyām indrasthānaiḥ
Dativeindrasthānāya indrasthānābhyām indrasthānebhyaḥ
Ablativeindrasthānāt indrasthānābhyām indrasthānebhyaḥ
Genitiveindrasthānasya indrasthānayoḥ indrasthānānām
Locativeindrasthāne indrasthānayoḥ indrasthāneṣu

Compound indrasthāna -

Adverb -indrasthānam -indrasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria