Declension table of ?indrasenadvitīya

Deva

MasculineSingularDualPlural
Nominativeindrasenadvitīyaḥ indrasenadvitīyau indrasenadvitīyāḥ
Vocativeindrasenadvitīya indrasenadvitīyau indrasenadvitīyāḥ
Accusativeindrasenadvitīyam indrasenadvitīyau indrasenadvitīyān
Instrumentalindrasenadvitīyena indrasenadvitīyābhyām indrasenadvitīyaiḥ indrasenadvitīyebhiḥ
Dativeindrasenadvitīyāya indrasenadvitīyābhyām indrasenadvitīyebhyaḥ
Ablativeindrasenadvitīyāt indrasenadvitīyābhyām indrasenadvitīyebhyaḥ
Genitiveindrasenadvitīyasya indrasenadvitīyayoḥ indrasenadvitīyānām
Locativeindrasenadvitīye indrasenadvitīyayoḥ indrasenadvitīyeṣu

Compound indrasenadvitīya -

Adverb -indrasenadvitīyam -indrasenadvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria