Declension table of ?indraparvata

Deva

MasculineSingularDualPlural
Nominativeindraparvataḥ indraparvatau indraparvatāḥ
Vocativeindraparvata indraparvatau indraparvatāḥ
Accusativeindraparvatam indraparvatau indraparvatān
Instrumentalindraparvatena indraparvatābhyām indraparvataiḥ indraparvatebhiḥ
Dativeindraparvatāya indraparvatābhyām indraparvatebhyaḥ
Ablativeindraparvatāt indraparvatābhyām indraparvatebhyaḥ
Genitiveindraparvatasya indraparvatayoḥ indraparvatānām
Locativeindraparvate indraparvatayoḥ indraparvateṣu

Compound indraparvata -

Adverb -indraparvatam -indraparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria