Declension table of ?indrakūṭa

Deva

MasculineSingularDualPlural
Nominativeindrakūṭaḥ indrakūṭau indrakūṭāḥ
Vocativeindrakūṭa indrakūṭau indrakūṭāḥ
Accusativeindrakūṭam indrakūṭau indrakūṭān
Instrumentalindrakūṭena indrakūṭābhyām indrakūṭaiḥ indrakūṭebhiḥ
Dativeindrakūṭāya indrakūṭābhyām indrakūṭebhyaḥ
Ablativeindrakūṭāt indrakūṭābhyām indrakūṭebhyaḥ
Genitiveindrakūṭasya indrakūṭayoḥ indrakūṭānām
Locativeindrakūṭe indrakūṭayoḥ indrakūṭeṣu

Compound indrakūṭa -

Adverb -indrakūṭam -indrakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria