Declension table of ?indrakukṣi

Deva

MasculineSingularDualPlural
Nominativeindrakukṣiḥ indrakukṣī indrakukṣayaḥ
Vocativeindrakukṣe indrakukṣī indrakukṣayaḥ
Accusativeindrakukṣim indrakukṣī indrakukṣīn
Instrumentalindrakukṣiṇā indrakukṣibhyām indrakukṣibhiḥ
Dativeindrakukṣaye indrakukṣibhyām indrakukṣibhyaḥ
Ablativeindrakukṣeḥ indrakukṣibhyām indrakukṣibhyaḥ
Genitiveindrakukṣeḥ indrakukṣyoḥ indrakukṣīṇām
Locativeindrakukṣau indrakukṣyoḥ indrakukṣiṣu

Compound indrakukṣi -

Adverb -indrakukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria