Declension table of ?indrakośa

Deva

MasculineSingularDualPlural
Nominativeindrakośaḥ indrakośau indrakośāḥ
Vocativeindrakośa indrakośau indrakośāḥ
Accusativeindrakośam indrakośau indrakośān
Instrumentalindrakośena indrakośābhyām indrakośaiḥ indrakośebhiḥ
Dativeindrakośāya indrakośābhyām indrakośebhyaḥ
Ablativeindrakośāt indrakośābhyām indrakośebhyaḥ
Genitiveindrakośasya indrakośayoḥ indrakośānām
Locativeindrakośe indrakośayoḥ indrakośeṣu

Compound indrakośa -

Adverb -indrakośam -indrakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria