Declension table of ?indrakoṣaka

Deva

MasculineSingularDualPlural
Nominativeindrakoṣakaḥ indrakoṣakau indrakoṣakāḥ
Vocativeindrakoṣaka indrakoṣakau indrakoṣakāḥ
Accusativeindrakoṣakam indrakoṣakau indrakoṣakān
Instrumentalindrakoṣakeṇa indrakoṣakābhyām indrakoṣakaiḥ indrakoṣakebhiḥ
Dativeindrakoṣakāya indrakoṣakābhyām indrakoṣakebhyaḥ
Ablativeindrakoṣakāt indrakoṣakābhyām indrakoṣakebhyaḥ
Genitiveindrakoṣakasya indrakoṣakayoḥ indrakoṣakāṇām
Locativeindrakoṣake indrakoṣakayoḥ indrakoṣakeṣu

Compound indrakoṣaka -

Adverb -indrakoṣakam -indrakoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria