Declension table of ?indrajālavidyā

Deva

FeminineSingularDualPlural
Nominativeindrajālavidyā indrajālavidye indrajālavidyāḥ
Vocativeindrajālavidye indrajālavidye indrajālavidyāḥ
Accusativeindrajālavidyām indrajālavidye indrajālavidyāḥ
Instrumentalindrajālavidyayā indrajālavidyābhyām indrajālavidyābhiḥ
Dativeindrajālavidyāyai indrajālavidyābhyām indrajālavidyābhyaḥ
Ablativeindrajālavidyāyāḥ indrajālavidyābhyām indrajālavidyābhyaḥ
Genitiveindrajālavidyāyāḥ indrajālavidyayoḥ indrajālavidyānām
Locativeindrajālavidyāyām indrajālavidyayoḥ indrajālavidyāsu

Adverb -indrajālavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria