Declension table of ?indrajālaparicaya

Deva

MasculineSingularDualPlural
Nominativeindrajālaparicayaḥ indrajālaparicayau indrajālaparicayāḥ
Vocativeindrajālaparicaya indrajālaparicayau indrajālaparicayāḥ
Accusativeindrajālaparicayam indrajālaparicayau indrajālaparicayān
Instrumentalindrajālaparicayena indrajālaparicayābhyām indrajālaparicayaiḥ indrajālaparicayebhiḥ
Dativeindrajālaparicayāya indrajālaparicayābhyām indrajālaparicayebhyaḥ
Ablativeindrajālaparicayāt indrajālaparicayābhyām indrajālaparicayebhyaḥ
Genitiveindrajālaparicayasya indrajālaparicayayoḥ indrajālaparicayānām
Locativeindrajālaparicaye indrajālaparicayayoḥ indrajālaparicayeṣu

Compound indrajālaparicaya -

Adverb -indrajālaparicayam -indrajālaparicayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria