Declension table of ?indrahava

Deva

MasculineSingularDualPlural
Nominativeindrahavaḥ indrahavau indrahavāḥ
Vocativeindrahava indrahavau indrahavāḥ
Accusativeindrahavam indrahavau indrahavān
Instrumentalindrahaveṇa indrahavābhyām indrahavaiḥ indrahavebhiḥ
Dativeindrahavāya indrahavābhyām indrahavebhyaḥ
Ablativeindrahavāt indrahavābhyām indrahavebhyaḥ
Genitiveindrahavasya indrahavayoḥ indrahavāṇām
Locativeindrahave indrahavayoḥ indrahaveṣu

Compound indrahava -

Adverb -indrahavam -indrahavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria