Declension table of ?indragāthā

Deva

FeminineSingularDualPlural
Nominativeindragāthā indragāthe indragāthāḥ
Vocativeindragāthe indragāthe indragāthāḥ
Accusativeindragāthām indragāthe indragāthāḥ
Instrumentalindragāthayā indragāthābhyām indragāthābhiḥ
Dativeindragāthāyai indragāthābhyām indragāthābhyaḥ
Ablativeindragāthāyāḥ indragāthābhyām indragāthābhyaḥ
Genitiveindragāthāyāḥ indragāthayoḥ indragāthānām
Locativeindragāthāyām indragāthayoḥ indragāthāsu

Adverb -indragātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria