Declension table of ?indradamana

Deva

MasculineSingularDualPlural
Nominativeindradamanaḥ indradamanau indradamanāḥ
Vocativeindradamana indradamanau indradamanāḥ
Accusativeindradamanam indradamanau indradamanān
Instrumentalindradamanena indradamanābhyām indradamanaiḥ indradamanebhiḥ
Dativeindradamanāya indradamanābhyām indradamanebhyaḥ
Ablativeindradamanāt indradamanābhyām indradamanebhyaḥ
Genitiveindradamanasya indradamanayoḥ indradamanānām
Locativeindradamane indradamanayoḥ indradamaneṣu

Compound indradamana -

Adverb -indradamanam -indradamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria