Declension table of ?indrabhājana

Deva

NeuterSingularDualPlural
Nominativeindrabhājanam indrabhājane indrabhājanāni
Vocativeindrabhājana indrabhājane indrabhājanāni
Accusativeindrabhājanam indrabhājane indrabhājanāni
Instrumentalindrabhājanena indrabhājanābhyām indrabhājanaiḥ
Dativeindrabhājanāya indrabhājanābhyām indrabhājanebhyaḥ
Ablativeindrabhājanāt indrabhājanābhyām indrabhājanebhyaḥ
Genitiveindrabhājanasya indrabhājanayoḥ indrabhājanānām
Locativeindrabhājane indrabhājanayoḥ indrabhājaneṣu

Compound indrabhājana -

Adverb -indrabhājanam -indrabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria