Declension table of ?indrāvasikta

Deva

MasculineSingularDualPlural
Nominativeindrāvasiktaḥ indrāvasiktau indrāvasiktāḥ
Vocativeindrāvasikta indrāvasiktau indrāvasiktāḥ
Accusativeindrāvasiktam indrāvasiktau indrāvasiktān
Instrumentalindrāvasiktena indrāvasiktābhyām indrāvasiktaiḥ indrāvasiktebhiḥ
Dativeindrāvasiktāya indrāvasiktābhyām indrāvasiktebhyaḥ
Ablativeindrāvasiktāt indrāvasiktābhyām indrāvasiktebhyaḥ
Genitiveindrāvasiktasya indrāvasiktayoḥ indrāvasiktānām
Locativeindrāvasikte indrāvasiktayoḥ indrāvasikteṣu

Compound indrāvasikta -

Adverb -indrāvasiktam -indrāvasiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria