Declension table of ?indrānuja

Deva

MasculineSingularDualPlural
Nominativeindrānujaḥ indrānujau indrānujāḥ
Vocativeindrānuja indrānujau indrānujāḥ
Accusativeindrānujam indrānujau indrānujān
Instrumentalindrānujena indrānujābhyām indrānujaiḥ indrānujebhiḥ
Dativeindrānujāya indrānujābhyām indrānujebhyaḥ
Ablativeindrānujāt indrānujābhyām indrānujebhyaḥ
Genitiveindrānujasya indrānujayoḥ indrānujānām
Locativeindrānuje indrānujayoḥ indrānujeṣu

Compound indrānuja -

Adverb -indrānujam -indrānujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria