Declension table of ?indrāgnidevatā

Deva

FeminineSingularDualPlural
Nominativeindrāgnidevatā indrāgnidevate indrāgnidevatāḥ
Vocativeindrāgnidevate indrāgnidevate indrāgnidevatāḥ
Accusativeindrāgnidevatām indrāgnidevate indrāgnidevatāḥ
Instrumentalindrāgnidevatayā indrāgnidevatābhyām indrāgnidevatābhiḥ
Dativeindrāgnidevatāyai indrāgnidevatābhyām indrāgnidevatābhyaḥ
Ablativeindrāgnidevatāyāḥ indrāgnidevatābhyām indrāgnidevatābhyaḥ
Genitiveindrāgnidevatāyāḥ indrāgnidevatayoḥ indrāgnidevatānām
Locativeindrāgnidevatāyām indrāgnidevatayoḥ indrāgnidevatāsu

Adverb -indrāgnidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria