Declension table of ?indrāṅka

Deva

MasculineSingularDualPlural
Nominativeindrāṅkaḥ indrāṅkau indrāṅkāḥ
Vocativeindrāṅka indrāṅkau indrāṅkāḥ
Accusativeindrāṅkam indrāṅkau indrāṅkān
Instrumentalindrāṅkeṇa indrāṅkābhyām indrāṅkaiḥ indrāṅkebhiḥ
Dativeindrāṅkāya indrāṅkābhyām indrāṅkebhyaḥ
Ablativeindrāṅkāt indrāṅkābhyām indrāṅkebhyaḥ
Genitiveindrāṅkasya indrāṅkayoḥ indrāṅkāṇām
Locativeindrāṅke indrāṅkayoḥ indrāṅkeṣu

Compound indrāṅka -

Adverb -indrāṅkam -indrāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria