Declension table of ?indrāṇītantra

Deva

NeuterSingularDualPlural
Nominativeindrāṇītantram indrāṇītantre indrāṇītantrāṇi
Vocativeindrāṇītantra indrāṇītantre indrāṇītantrāṇi
Accusativeindrāṇītantram indrāṇītantre indrāṇītantrāṇi
Instrumentalindrāṇītantreṇa indrāṇītantrābhyām indrāṇītantraiḥ
Dativeindrāṇītantrāya indrāṇītantrābhyām indrāṇītantrebhyaḥ
Ablativeindrāṇītantrāt indrāṇītantrābhyām indrāṇītantrebhyaḥ
Genitiveindrāṇītantrasya indrāṇītantrayoḥ indrāṇītantrāṇām
Locativeindrāṇītantre indrāṇītantrayoḥ indrāṇītantreṣu

Compound indrāṇītantra -

Adverb -indrāṇītantram -indrāṇītantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria