Declension table of ?indrāṇīgaurīpūjā

Deva

FeminineSingularDualPlural
Nominativeindrāṇīgaurīpūjā indrāṇīgaurīpūje indrāṇīgaurīpūjāḥ
Vocativeindrāṇīgaurīpūje indrāṇīgaurīpūje indrāṇīgaurīpūjāḥ
Accusativeindrāṇīgaurīpūjām indrāṇīgaurīpūje indrāṇīgaurīpūjāḥ
Instrumentalindrāṇīgaurīpūjayā indrāṇīgaurīpūjābhyām indrāṇīgaurīpūjābhiḥ
Dativeindrāṇīgaurīpūjāyai indrāṇīgaurīpūjābhyām indrāṇīgaurīpūjābhyaḥ
Ablativeindrāṇīgaurīpūjāyāḥ indrāṇīgaurīpūjābhyām indrāṇīgaurīpūjābhyaḥ
Genitiveindrāṇīgaurīpūjāyāḥ indrāṇīgaurīpūjayoḥ indrāṇīgaurīpūjānām
Locativeindrāṇīgaurīpūjāyām indrāṇīgaurīpūjayoḥ indrāṇīgaurīpūjāsu

Adverb -indrāṇīgaurīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria