Declension table of ?indraṇata

Deva

MasculineSingularDualPlural
Nominativeindraṇataḥ indraṇatau indraṇatāḥ
Vocativeindraṇata indraṇatau indraṇatāḥ
Accusativeindraṇatam indraṇatau indraṇatān
Instrumentalindraṇatena indraṇatābhyām indraṇataiḥ indraṇatebhiḥ
Dativeindraṇatāya indraṇatābhyām indraṇatebhyaḥ
Ablativeindraṇatāt indraṇatābhyām indraṇatebhyaḥ
Genitiveindraṇatasya indraṇatayoḥ indraṇatānām
Locativeindraṇate indraṇatayoḥ indraṇateṣu

Compound indraṇata -

Adverb -indraṇatam -indraṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria