Declension table of ?indhanvan

Deva

MasculineSingularDualPlural
Nominativeindhanvā indhanvānau indhanvānaḥ
Vocativeindhanvan indhanvānau indhanvānaḥ
Accusativeindhanvānam indhanvānau indhanvanaḥ
Instrumentalindhanvanā indhanvabhyām indhanvabhiḥ
Dativeindhanvane indhanvabhyām indhanvabhyaḥ
Ablativeindhanvanaḥ indhanvabhyām indhanvabhyaḥ
Genitiveindhanvanaḥ indhanvanoḥ indhanvanām
Locativeindhanvani indhanvanoḥ indhanvasu

Compound indhanva -

Adverb -indhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria