Declension table of ?ilībiśa

Deva

MasculineSingularDualPlural
Nominativeilībiśaḥ ilībiśau ilībiśāḥ
Vocativeilībiśa ilībiśau ilībiśāḥ
Accusativeilībiśam ilībiśau ilībiśān
Instrumentalilībiśena ilībiśābhyām ilībiśaiḥ ilībiśebhiḥ
Dativeilībiśāya ilībiśābhyām ilībiśebhyaḥ
Ablativeilībiśāt ilībiśābhyām ilībiśebhyaḥ
Genitiveilībiśasya ilībiśayoḥ ilībiśānām
Locativeilībiśe ilībiśayoḥ ilībiśeṣu

Compound ilībiśa -

Adverb -ilībiśam -ilībiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria