Declension table of ?ikṣvākucandramas

Deva

MasculineSingularDualPlural
Nominativeikṣvākucandramāḥ ikṣvākucandramasau ikṣvākucandramasaḥ
Vocativeikṣvākucandramaḥ ikṣvākucandramasau ikṣvākucandramasaḥ
Accusativeikṣvākucandramasam ikṣvākucandramasau ikṣvākucandramasaḥ
Instrumentalikṣvākucandramasā ikṣvākucandramobhyām ikṣvākucandramobhiḥ
Dativeikṣvākucandramase ikṣvākucandramobhyām ikṣvākucandramobhyaḥ
Ablativeikṣvākucandramasaḥ ikṣvākucandramobhyām ikṣvākucandramobhyaḥ
Genitiveikṣvākucandramasaḥ ikṣvākucandramasoḥ ikṣvākucandramasām
Locativeikṣvākucandramasi ikṣvākucandramasoḥ ikṣvākucandramaḥsu

Compound ikṣvākucandramas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria