Declension table of ?ikṣuśākaṭa

Deva

NeuterSingularDualPlural
Nominativeikṣuśākaṭam ikṣuśākaṭe ikṣuśākaṭāni
Vocativeikṣuśākaṭa ikṣuśākaṭe ikṣuśākaṭāni
Accusativeikṣuśākaṭam ikṣuśākaṭe ikṣuśākaṭāni
Instrumentalikṣuśākaṭena ikṣuśākaṭābhyām ikṣuśākaṭaiḥ
Dativeikṣuśākaṭāya ikṣuśākaṭābhyām ikṣuśākaṭebhyaḥ
Ablativeikṣuśākaṭāt ikṣuśākaṭābhyām ikṣuśākaṭebhyaḥ
Genitiveikṣuśākaṭasya ikṣuśākaṭayoḥ ikṣuśākaṭānām
Locativeikṣuśākaṭe ikṣuśākaṭayoḥ ikṣuśākaṭeṣu

Compound ikṣuśākaṭa -

Adverb -ikṣuśākaṭam -ikṣuśākaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria