Declension table of ?ikṣuvāṭikā

Deva

FeminineSingularDualPlural
Nominativeikṣuvāṭikā ikṣuvāṭike ikṣuvāṭikāḥ
Vocativeikṣuvāṭike ikṣuvāṭike ikṣuvāṭikāḥ
Accusativeikṣuvāṭikām ikṣuvāṭike ikṣuvāṭikāḥ
Instrumentalikṣuvāṭikayā ikṣuvāṭikābhyām ikṣuvāṭikābhiḥ
Dativeikṣuvāṭikāyai ikṣuvāṭikābhyām ikṣuvāṭikābhyaḥ
Ablativeikṣuvāṭikāyāḥ ikṣuvāṭikābhyām ikṣuvāṭikābhyaḥ
Genitiveikṣuvāṭikāyāḥ ikṣuvāṭikayoḥ ikṣuvāṭikānām
Locativeikṣuvāṭikāyām ikṣuvāṭikayoḥ ikṣuvāṭikāsu

Adverb -ikṣuvāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria