Declension table of ?ikṣumehin

Deva

NeuterSingularDualPlural
Nominativeikṣumehi ikṣumehiṇī ikṣumehīṇi
Vocativeikṣumehin ikṣumehi ikṣumehiṇī ikṣumehīṇi
Accusativeikṣumehi ikṣumehiṇī ikṣumehīṇi
Instrumentalikṣumehiṇā ikṣumehibhyām ikṣumehibhiḥ
Dativeikṣumehiṇe ikṣumehibhyām ikṣumehibhyaḥ
Ablativeikṣumehiṇaḥ ikṣumehibhyām ikṣumehibhyaḥ
Genitiveikṣumehiṇaḥ ikṣumehiṇoḥ ikṣumehiṇām
Locativeikṣumehiṇi ikṣumehiṇoḥ ikṣumehiṣu

Compound ikṣumehi -

Adverb -ikṣumehi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria