Declension table of ?ikṣulā

Deva

FeminineSingularDualPlural
Nominativeikṣulā ikṣule ikṣulāḥ
Vocativeikṣule ikṣule ikṣulāḥ
Accusativeikṣulām ikṣule ikṣulāḥ
Instrumentalikṣulayā ikṣulābhyām ikṣulābhiḥ
Dativeikṣulāyai ikṣulābhyām ikṣulābhyaḥ
Ablativeikṣulāyāḥ ikṣulābhyām ikṣulābhyaḥ
Genitiveikṣulāyāḥ ikṣulayoḥ ikṣulānām
Locativeikṣulāyām ikṣulayoḥ ikṣulāsu

Adverb -ikṣulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria