Declension table of ?ikṣukīyā

Deva

FeminineSingularDualPlural
Nominativeikṣukīyā ikṣukīye ikṣukīyāḥ
Vocativeikṣukīye ikṣukīye ikṣukīyāḥ
Accusativeikṣukīyām ikṣukīye ikṣukīyāḥ
Instrumentalikṣukīyayā ikṣukīyābhyām ikṣukīyābhiḥ
Dativeikṣukīyāyai ikṣukīyābhyām ikṣukīyābhyaḥ
Ablativeikṣukīyāyāḥ ikṣukīyābhyām ikṣukīyābhyaḥ
Genitiveikṣukīyāyāḥ ikṣukīyayoḥ ikṣukīyāṇām
Locativeikṣukīyāyām ikṣukīyayoḥ ikṣukīyāsu

Adverb -ikṣukīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria