Declension table of ?ikṣugandha

Deva

MasculineSingularDualPlural
Nominativeikṣugandhaḥ ikṣugandhau ikṣugandhāḥ
Vocativeikṣugandha ikṣugandhau ikṣugandhāḥ
Accusativeikṣugandham ikṣugandhau ikṣugandhān
Instrumentalikṣugandhena ikṣugandhābhyām ikṣugandhaiḥ ikṣugandhebhiḥ
Dativeikṣugandhāya ikṣugandhābhyām ikṣugandhebhyaḥ
Ablativeikṣugandhāt ikṣugandhābhyām ikṣugandhebhyaḥ
Genitiveikṣugandhasya ikṣugandhayoḥ ikṣugandhānām
Locativeikṣugandhe ikṣugandhayoḥ ikṣugandheṣu

Compound ikṣugandha -

Adverb -ikṣugandham -ikṣugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria