Declension table of ?ijyaśīla

Deva

MasculineSingularDualPlural
Nominativeijyaśīlaḥ ijyaśīlau ijyaśīlāḥ
Vocativeijyaśīla ijyaśīlau ijyaśīlāḥ
Accusativeijyaśīlam ijyaśīlau ijyaśīlān
Instrumentalijyaśīlena ijyaśīlābhyām ijyaśīlaiḥ ijyaśīlebhiḥ
Dativeijyaśīlāya ijyaśīlābhyām ijyaśīlebhyaḥ
Ablativeijyaśīlāt ijyaśīlābhyām ijyaśīlebhyaḥ
Genitiveijyaśīlasya ijyaśīlayoḥ ijyaśīlānām
Locativeijyaśīle ijyaśīlayoḥ ijyaśīleṣu

Compound ijyaśīla -

Adverb -ijyaśīlam -ijyaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria