Declension table of ?īśvarasevā

Deva

FeminineSingularDualPlural
Nominativeīśvarasevā īśvaraseve īśvarasevāḥ
Vocativeīśvaraseve īśvaraseve īśvarasevāḥ
Accusativeīśvarasevām īśvaraseve īśvarasevāḥ
Instrumentalīśvarasevayā īśvarasevābhyām īśvarasevābhiḥ
Dativeīśvarasevāyai īśvarasevābhyām īśvarasevābhyaḥ
Ablativeīśvarasevāyāḥ īśvarasevābhyām īśvarasevābhyaḥ
Genitiveīśvarasevāyāḥ īśvarasevayoḥ īśvarasevānām
Locativeīśvarasevāyām īśvarasevayoḥ īśvarasevāsu

Adverb -īśvarasevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria