Declension table of ?īśvarapūjaka

Deva

NeuterSingularDualPlural
Nominativeīśvarapūjakam īśvarapūjake īśvarapūjakāni
Vocativeīśvarapūjaka īśvarapūjake īśvarapūjakāni
Accusativeīśvarapūjakam īśvarapūjake īśvarapūjakāni
Instrumentalīśvarapūjakena īśvarapūjakābhyām īśvarapūjakaiḥ
Dativeīśvarapūjakāya īśvarapūjakābhyām īśvarapūjakebhyaḥ
Ablativeīśvarapūjakāt īśvarapūjakābhyām īśvarapūjakebhyaḥ
Genitiveīśvarapūjakasya īśvarapūjakayoḥ īśvarapūjakānām
Locativeīśvarapūjake īśvarapūjakayoḥ īśvarapūjakeṣu

Compound īśvarapūjaka -

Adverb -īśvarapūjakam -īśvarapūjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria